Original

तस्माद्विश्वसितव्यं च शङ्कितव्यं च केषुचित् ।एषा नीतिगतिस्तात लक्ष्मीश्चैव सनातनी ॥ १२ ॥

Segmented

तस्माद् विश्वसितव्यम् च शङ्कितव्यम् च केषुचित् एषा नीति-गतिः तात लक्ष्मीः च एव सनातनी

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
विश्वसितव्यम् विश्वस् pos=va,g=n,c=1,n=s,f=krtya
pos=i
शङ्कितव्यम् शङ्क् pos=va,g=n,c=1,n=s,f=krtya
pos=i
केषुचित् कश्चित् pos=n,g=m,c=7,n=p
एषा एतद् pos=n,g=f,c=1,n=s
नीति नीति pos=n,comp=y
गतिः गति pos=n,g=f,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
लक्ष्मीः लक्ष्मी pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
सनातनी सनातन pos=a,g=f,c=1,n=s