Original

अकालमृत्युर्विश्वासो विश्वसन्हि विपद्यते ।यस्मिन्करोति विश्वासमिच्छतस्तस्य जीवति ॥ ११ ॥

Segmented

अकाल-मृत्युः विश्वासो विश्वसन् हि विपद्यते यस्मिन् करोति विश्वासम् इच्छतः तस्य जीवति

Analysis

Word Lemma Parse
अकाल अकाल pos=n,comp=y
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
विश्वासो विश्वास pos=n,g=m,c=1,n=s
विश्वसन् विश्वस् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
विपद्यते विपद् pos=v,p=3,n=s,l=lat
यस्मिन् यद् pos=n,g=m,c=7,n=s
करोति कृ pos=v,p=3,n=s,l=lat
विश्वासम् विश्वास pos=n,g=m,c=2,n=s
इच्छतः इष् pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
जीवति जीव् pos=v,p=3,n=s,l=lat