Original

युधिष्ठिर उवाच ।यदप्यल्पतरं कर्म तदप्येकेन दुष्करम् ।पुरुषेणासहायेन किमु राज्यं पितामह ॥ १ ॥

Segmented

युधिष्ठिर उवाच यद् अपि अल्पतरम् कर्म तद् अपि एकेन दुष्करम् पुरुषेण असहायेन किमु राज्यम् पितामह

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यद् यद् pos=n,g=n,c=1,n=s
अपि अपि pos=i
अल्पतरम् अल्पतर pos=a,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
अपि अपि pos=i
एकेन एक pos=n,g=m,c=3,n=s
दुष्करम् दुष्कर pos=a,g=n,c=1,n=s
पुरुषेण पुरुष pos=n,g=m,c=3,n=s
असहायेन असहाय pos=a,g=m,c=3,n=s
किमु किमु pos=i
राज्यम् राज्य pos=n,g=n,c=1,n=s
पितामह पितामह pos=n,g=m,c=8,n=s