Original

भूयांसं लभते क्लेशं या गौर्भवति दुर्दुहा ।सुदुहा या तु भवति नैव तां क्लेशयन्त्युत ॥ ९ ॥

Segmented

भूयांसम् लभते क्लेशम् या गौः भवति दुर्दुहा सुदुहा या तु भवति न एव ताम् क्लेशयन्ति उत

Analysis

Word Lemma Parse
भूयांसम् भूयस् pos=a,g=m,c=2,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
क्लेशम् क्लेश pos=n,g=m,c=2,n=s
या यद् pos=n,g=f,c=1,n=s
गौः गो pos=n,g=,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
दुर्दुहा दुर्दुह pos=a,g=f,c=1,n=s
सुदुहा सुदुह pos=a,g=f,c=1,n=s
या यद् pos=n,g=f,c=1,n=s
तु तु pos=i
भवति भू pos=v,p=3,n=s,l=lat
pos=i
एव एव pos=i
ताम् तद् pos=n,g=f,c=2,n=s
क्लेशयन्ति क्लेशय् pos=v,p=3,n=p,l=lat
उत उत pos=i