Original

स चेत्समनुपश्येत समग्रं कुशलं भवेत् ।बलवान्हि प्रकुपितः कुर्यान्निःशेषतामपि ॥ ८ ॥

Segmented

स चेत् समनुपश्येत समग्रम् कुशलम् भवेत् बलवान् हि प्रकुपितः कुर्यात् निःशेष-ताम् अपि

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
चेत् चेद् pos=i
समनुपश्येत समनुपश् pos=v,p=3,n=s,l=vidhilin
समग्रम् समग्र pos=a,g=n,c=1,n=s
कुशलम् कुशल pos=a,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
बलवान् बलवत् pos=a,g=m,c=1,n=s
हि हि pos=i
प्रकुपितः प्रकुप् pos=va,g=m,c=1,n=s,f=part
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
निःशेष निःशेष pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
अपि अपि pos=i