Original

इन्द्रमेनं प्रवृणुते यद्राजानमिति श्रुतिः ।यथैवेन्द्रस्तथा राजा संपूज्यो भूतिमिच्छता ॥ ४ ॥

Segmented

इन्द्रम् एनम् प्रवृणुते यद् राजानम् इति श्रुतिः यथा एव इन्द्रः तथा राजा संपूज्यो भूतिम् इच्छता

Analysis

Word Lemma Parse
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
प्रवृणुते प्रवृ pos=v,p=3,n=s,l=lat
यद् यत् pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
इति इति pos=i
श्रुतिः श्रुति pos=n,g=f,c=1,n=s
यथा यथा pos=i
एव एव pos=i
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
तथा तथा pos=i
राजा राजन् pos=n,g=m,c=1,n=s
संपूज्यो सम्पूजय् pos=va,g=m,c=1,n=s,f=krtya
भूतिम् भूति pos=n,g=f,c=2,n=s
इच्छता इष् pos=va,g=m,c=3,n=s,f=part