Original

गुप्तात्मा स्याद्दुराधर्षः स्मितपूर्वाभिभाषिता ।आभाषितश्च मधुरं प्रतिभाषेत मानवान् ॥ ३७ ॥

Segmented

गुप्त-आत्मा स्याद् दुराधर्षः स्मित-पूर्व-अभिभाषिता आभाषितः च मधुरम् प्रतिभाषेत मानवान्

Analysis

Word Lemma Parse
गुप्त गुप् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
दुराधर्षः दुराधर्ष pos=a,g=m,c=1,n=s
स्मित स्मित pos=n,comp=y
पूर्व पूर्व pos=n,comp=y
अभिभाषिता अभिभाषितृ pos=a,g=m,c=1,n=s
आभाषितः आभाष् pos=va,g=m,c=1,n=s,f=part
pos=i
मधुरम् मधुर pos=a,g=n,c=2,n=s
प्रतिभाषेत प्रतिभाष् pos=v,p=3,n=s,l=vidhilin
मानवान् मानव pos=n,g=m,c=2,n=p