Original

राज्ञः परैः परिभवः सर्वेषामसुखावहः ।तस्माच्छत्रं च पत्रं च वासांस्याभरणानि च ॥ ३५ ॥

Segmented

राज्ञः परैः परिभवः सर्वेषाम् असुख-आवहः तस्मात् छत्रम् च पत्रम् च वासांसि आभरणानि च

Analysis

Word Lemma Parse
राज्ञः राजन् pos=n,g=m,c=6,n=s
परैः पर pos=n,g=m,c=3,n=p
परिभवः परिभव pos=n,g=m,c=1,n=s
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
असुख असुख pos=n,comp=y
आवहः आवह pos=a,g=m,c=1,n=s
तस्मात् तस्मात् pos=i
छत्रम् छत्त्र pos=n,g=n,c=2,n=s
pos=i
पत्रम् पत्त्र pos=n,g=n,c=2,n=s
pos=i
वासांसि वासस् pos=n,g=n,c=2,n=p
आभरणानि आभरण pos=n,g=n,c=2,n=p
pos=i