Original

सत्कृतं स्वजनेनेह परोऽपि बहु मन्यते ।स्वजनेन त्ववज्ञातं परे परिभवन्त्युत ॥ ३४ ॥

Segmented

सत्कृतम् स्व-जनेन इह परो ऽपि बहु मन्यते स्व-जनेन तु अवज्ञातम् परे परिभवन्ति उत

Analysis

Word Lemma Parse
सत्कृतम् सत्कृ pos=va,g=m,c=2,n=s,f=part
स्व स्व pos=a,comp=y
जनेन जन pos=n,g=m,c=3,n=s
इह इह pos=i
परो पर pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
बहु बहु pos=a,g=n,c=2,n=s
मन्यते मन् pos=v,p=3,n=s,l=lat
स्व स्व pos=a,comp=y
जनेन जन pos=n,g=m,c=3,n=s
तु तु pos=i
अवज्ञातम् अवज्ञा pos=va,g=m,c=2,n=s,f=part
परे पर pos=n,g=m,c=1,n=p
परिभवन्ति परिभू pos=v,p=3,n=p,l=lat
उत उत pos=i