Original

नमस्येयुश्च तं भक्त्या शिष्या इव गुरुं सदा ।देवा इव सहस्राक्षं प्रजा राजानमन्तिके ॥ ३३ ॥

Segmented

नमस्येयुः च तम् भक्त्या शिष्या इव गुरुम् सदा देवा इव सहस्राक्षम् प्रजा राजानम् अन्तिके

Analysis

Word Lemma Parse
नमस्येयुः नमस्य् pos=v,p=3,n=p,l=vidhilin
pos=i
तम् तद् pos=n,g=m,c=2,n=s
भक्त्या भक्ति pos=n,g=f,c=3,n=s
शिष्या शिष्य pos=n,g=m,c=1,n=p
इव इव pos=i
गुरुम् गुरु pos=n,g=m,c=2,n=s
सदा सदा pos=i
देवा देव pos=n,g=m,c=1,n=p
इव इव pos=i
सहस्राक्षम् सहस्राक्ष pos=n,g=m,c=2,n=s
प्रजा प्रजा pos=n,g=f,c=1,n=p
राजानम् राजन् pos=n,g=m,c=2,n=s
अन्तिके अन्तिक pos=n,g=n,c=7,n=s