Original

एवं ये भूतिमिच्छेयुः पृथिव्यां मानवाः क्वचित् ।कुर्यू राजानमेवाग्रे प्रजानुग्रहकारणात् ॥ ३२ ॥

Segmented

एवम् ये भूतिम् इच्छेयुः पृथिव्याम् मानवाः क्वचित् कुर्यू राजानम् एव अग्रे प्रजा-अनुग्रह-कारणात्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
ये यद् pos=n,g=m,c=1,n=p
भूतिम् भूति pos=n,g=f,c=2,n=s
इच्छेयुः इष् pos=v,p=3,n=p,l=vidhilin
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
मानवाः मानव pos=n,g=m,c=1,n=p
क्वचित् क्वचिद् pos=i
कुर्यू कृ pos=v,p=3,n=p,l=vidhilin
राजानम् राजन् pos=n,g=m,c=2,n=s
एव एव pos=i
अग्रे अग्रे pos=i
प्रजा प्रजा pos=n,comp=y
अनुग्रह अनुग्रह pos=n,comp=y
कारणात् कारण pos=n,g=n,c=5,n=s