Original

ततो महीं परिययौ पर्जन्य इव वृष्टिमान् ।शमयन्सर्वतः पापान्स्वकर्मसु च योजयन् ॥ ३१ ॥

Segmented

ततो महीम् परिययौ पर्जन्य इव वृष्टिमान् शमयन् सर्वतः पापान् स्व-कर्मसु च योजयन्

Analysis

Word Lemma Parse
ततो ततस् pos=i
महीम् मही pos=n,g=f,c=2,n=s
परिययौ परिया pos=v,p=3,n=s,l=lit
पर्जन्य पर्जन्य pos=n,g=m,c=1,n=s
इव इव pos=i
वृष्टिमान् वृष्टिमत् pos=a,g=m,c=1,n=s
शमयन् शमय् pos=va,g=m,c=1,n=s,f=part
सर्वतः सर्वतस् pos=i
पापान् पाप pos=a,g=m,c=2,n=p
स्व स्व pos=a,comp=y
कर्मसु कर्मन् pos=n,g=n,c=7,n=p
pos=i
योजयन् योजय् pos=va,g=m,c=1,n=s,f=part