Original

अराजकेषु राष्ट्रेषु धर्मो न व्यवतिष्ठते ।परस्परं च खादन्ति सर्वथा धिगराजकम् ॥ ३ ॥

Segmented

अराजकेषु राष्ट्रेषु धर्मो न व्यवतिष्ठते परस्परम् च खादन्ति सर्वथा धिग् अराजकम्

Analysis

Word Lemma Parse
अराजकेषु अराजक pos=a,g=n,c=7,n=p
राष्ट्रेषु राष्ट्र pos=n,g=n,c=7,n=p
धर्मो धर्म pos=n,g=m,c=1,n=s
pos=i
व्यवतिष्ठते व्यवस्था pos=v,p=3,n=s,l=lat
परस्परम् परस्पर pos=n,g=m,c=2,n=s
pos=i
खादन्ति खाद् pos=v,p=3,n=p,l=lat
सर्वथा सर्वथा pos=i
धिग् धिक् pos=i
अराजकम् अराजक pos=a,g=n,c=2,n=s