Original

तेन धर्मेण महता सुखलब्धेन भावितः ।पाह्यस्मान्सर्वतो राजन्देवानिव शतक्रतुः ॥ २७ ॥

Segmented

तेन धर्मेण महता सुख-लब्धेन भावितः पाहि अस्मान् सर्वतो राजन् देवान् इव शतक्रतुः

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
धर्मेण धर्म pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
सुख सुख pos=n,comp=y
लब्धेन लभ् pos=va,g=m,c=3,n=s,f=part
भावितः भावय् pos=va,g=m,c=1,n=s,f=part
पाहि पा pos=v,p=2,n=s,l=lot
अस्मान् मद् pos=n,g=m,c=2,n=p
सर्वतो सर्वतस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
देवान् देव pos=n,g=m,c=2,n=p
इव इव pos=i
शतक्रतुः शतक्रतु pos=n,g=m,c=1,n=s