Original

यं च धर्मं चरिष्यन्ति प्रजा राज्ञा सुरक्षिताः ।चतुर्थं तस्य धर्मस्य त्वत्संस्थं नो भविष्यति ॥ २६ ॥

Segmented

यम् च धर्मम् चरिष्यन्ति प्रजा राज्ञा सु रक्ः चतुर्थम् तस्य धर्मस्य त्वद्-संस्थम् नो भविष्यति

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
चरिष्यन्ति चर् pos=v,p=3,n=p,l=lrt
प्रजा प्रजा pos=n,g=f,c=1,n=p
राज्ञा राजन् pos=n,g=m,c=3,n=s
सु सु pos=i
रक्ः रक्ष् pos=va,g=f,c=1,n=p,f=part
चतुर्थम् चतुर्थ pos=a,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
धर्मस्य धर्म pos=n,g=m,c=6,n=s
त्वद् त्वद् pos=n,comp=y
संस्थम् संस्थ pos=a,g=n,c=1,n=s
नो मद् pos=n,g=,c=6,n=p
भविष्यति भू pos=v,p=3,n=s,l=lrt