Original

स त्वं जातबलो राजन्दुष्प्रधर्षः प्रतापवान् ।सुखे धास्यसि नः सर्वान्कुबेर इव नैरृतान् ॥ २५ ॥

Segmented

स त्वम् जात-बलः राजन् दुष्प्रधर्षः प्रतापवान् सुखे धास्यसि नः सर्वान् कुबेर इव नैरृतान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
जात जन् pos=va,comp=y,f=part
बलः बल pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
दुष्प्रधर्षः दुष्प्रधर्ष pos=a,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
सुखे सुख pos=n,g=n,c=7,n=s
धास्यसि धा pos=v,p=2,n=s,l=lrt
नः मद् pos=n,g=,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
कुबेर कुबेर pos=n,g=m,c=1,n=s
इव इव pos=i
नैरृतान् नैरृत pos=n,g=m,c=2,n=p