Original

भीष्म उवाच ।तमब्रुवन्प्रजा मा भैः कर्मणैनो गमिष्यति ।पशूनामधिपञ्चाशद्धिरण्यस्य तथैव च ।धान्यस्य दशमं भागं दास्यामः कोशवर्धनम् ॥ २३ ॥

Segmented

भीष्म उवाच तम् अब्रुवन् प्रजा मा भैः कर्मणा एनः गमिष्यति पशूनाम् अधि पञ्चाशत् हिरण्यस्य तथा एव च धान्यस्य दशमम् भागम् दास्यामः कोश-वर्धनम्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
प्रजा प्रजा pos=n,g=f,c=1,n=p
मा मा pos=i
भैः भी pos=v,p=2,n=s,l=lun_unaug
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
एनः एनस् pos=n,g=n,c=1,n=s
गमिष्यति गम् pos=v,p=3,n=s,l=lrt
पशूनाम् पशु pos=n,g=m,c=6,n=p
अधि अधि pos=i
पञ्चाशत् पञ्चाशत् pos=n,g=f,c=1,n=s
हिरण्यस्य हिरण्य pos=n,g=n,c=6,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
धान्यस्य धान्य pos=n,g=n,c=6,n=s
दशमम् दशम pos=a,g=m,c=2,n=s
भागम् भाग pos=n,g=m,c=2,n=s
दास्यामः दा pos=v,p=1,n=p,l=lrt
कोश कोश pos=n,comp=y
वर्धनम् वर्धन pos=a,g=m,c=2,n=s