Original

मनुरुवाच ।बिभेमि कर्मणः क्रूराद्राज्यं हि भृशदुष्करम् ।विशेषतो मनुष्येषु मिथ्यावृत्तिषु नित्यदा ॥ २२ ॥

Segmented

मनुः उवाच बिभेमि कर्मणः क्रूराद् राज्यम् हि भृश-दुष्करम् विशेषतो मनुष्येषु मिथ्या वृत्तिषु नित्यदा

Analysis

Word Lemma Parse
मनुः मनु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
बिभेमि भी pos=v,p=1,n=s,l=lat
कर्मणः कर्मन् pos=n,g=n,c=5,n=s
क्रूराद् क्रूर pos=a,g=n,c=5,n=s
राज्यम् राज्य pos=n,g=n,c=1,n=s
हि हि pos=i
भृश भृश pos=a,comp=y
दुष्करम् दुष्कर pos=a,g=n,c=1,n=s
विशेषतो विशेषतः pos=i
मनुष्येषु मनुष्य pos=n,g=m,c=7,n=p
मिथ्या मिथ्या pos=i
वृत्तिषु वृत्ति pos=n,g=m,c=7,n=p
नित्यदा नित्यदा pos=i