Original

यं पूजयेम संभूय यश्च नः परिपालयेत् ।ताभ्यो मनुं व्यादिदेश मनुर्नाभिननन्द ताः ॥ २१ ॥

Segmented

यम् पूजयेम सम्भूय यः च नः परिपालयेत् ताभ्यो मनुम् व्यादिदेश मनुः न अभिननन्द ताः

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
पूजयेम पूजय् pos=v,p=1,n=p,l=vidhilin
सम्भूय सम्भू pos=vi
यः यद् pos=n,g=m,c=1,n=s
pos=i
नः मद् pos=n,g=,c=2,n=p
परिपालयेत् परिपालय् pos=v,p=3,n=s,l=vidhilin
ताभ्यो तद् pos=n,g=f,c=4,n=p
मनुम् मनु pos=n,g=m,c=2,n=s
व्यादिदेश व्यादिश् pos=v,p=3,n=s,l=lit
मनुः मनु pos=n,g=m,c=1,n=s
pos=i
अभिननन्द अभिनन्द् pos=v,p=3,n=s,l=lit
ताः तद् pos=n,g=f,c=2,n=p