Original

सहितास्तास्तदा जग्मुरसुखार्ताः पितामहम् ।अनीश्वरा विनश्यामो भगवन्नीश्वरं दिश ॥ २० ॥

Segmented

सहित ताः तदा जग्मुः असुख-आर्त पितामहम् अनीश्वरा विनश्यामो भगवन्न् ईश्वरम् दिश

Analysis

Word Lemma Parse
सहित सहित pos=a,g=f,c=1,n=p
ताः तद् pos=n,g=f,c=1,n=p
तदा तदा pos=i
जग्मुः गम् pos=v,p=3,n=p,l=lit
असुख असुख pos=n,comp=y
आर्त आर्त pos=a,g=f,c=1,n=p
पितामहम् पितामह pos=n,g=m,c=2,n=s
अनीश्वरा अनीश्वर pos=a,g=f,c=1,n=p
विनश्यामो विनश् pos=v,p=1,n=p,l=lat
भगवन्न् भगवन्त् pos=n,g=m,c=8,n=s
ईश्वरम् ईश्वर pos=n,g=m,c=2,n=s
दिश दिश् pos=v,p=2,n=s,l=lot