Original

भीष्म उवाच ।राष्ट्रस्यैतत्कृत्यतमं राज्ञ एवाभिषेचनम् ।अनिन्द्रमबलं राष्ट्रं दस्यवोऽभिभवन्ति च ॥ २ ॥

Segmented

भीष्म उवाच राष्ट्रस्य एतत् कृत्यतमम् राज्ञ एव अभिषेचनम् अनिन्द्रम् अबलम् राष्ट्रम् दस्यवो ऽभिभवन्ति च

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
राष्ट्रस्य राष्ट्र pos=n,g=n,c=6,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
कृत्यतमम् कृत्यतम pos=n,g=n,c=1,n=s
राज्ञ राजन् pos=n,g=m,c=6,n=s
एव एव pos=i
अभिषेचनम् अभिषेचन pos=n,g=n,c=1,n=s
अनिन्द्रम् अनिन्द्र pos=a,g=n,c=2,n=s
अबलम् अबल pos=a,g=n,c=2,n=s
राष्ट्रम् राष्ट्र pos=n,g=n,c=2,n=s
दस्यवो दस्यु pos=n,g=m,c=1,n=p
ऽभिभवन्ति अभिभू pos=v,p=3,n=p,l=lat
pos=i