Original

ताः समेत्य ततश्चक्रुः समयानिति नः श्रुतम् ।वाक्क्रूरो दण्डपुरुषो यश्च स्यात्पारदारिकः ।यश्च न स्वमथादद्यात्त्याज्या नस्तादृशा इति ॥ १८ ॥

Segmented

ताः समेत्य ततस् चक्रुः समयान् इति नः श्रुतम् वाच्-क्रूरः दण्ड-पुरुषः यः च स्यात् पारदारिकः यः च न स्वम् अथ आदद्यात् त्याज्या नः तादृशाः इति

Analysis

Word Lemma Parse
ताः तद् pos=n,g=f,c=1,n=p
समेत्य समे pos=vi
ततस् ततस् pos=i
चक्रुः कृ pos=v,p=3,n=p,l=lit
समयान् समय pos=n,g=m,c=2,n=p
इति इति pos=i
नः मद् pos=n,g=,c=6,n=p
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
वाच् वाच् pos=n,comp=y
क्रूरः क्रूर pos=a,g=m,c=1,n=s
दण्ड दण्ड pos=n,comp=y
पुरुषः पुरुष pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
पारदारिकः पारदारिक pos=a,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
pos=i
pos=i
स्वम् स्व pos=n,g=n,c=2,n=s
अथ अथ pos=i
आदद्यात् आदा pos=v,p=3,n=s,l=vidhilin
त्याज्या त्यज् pos=va,g=m,c=1,n=p,f=krtya
नः मद् pos=n,g=,c=2,n=p
तादृशाः तादृश pos=a,g=m,c=1,n=p
इति इति pos=i