Original

अराजकाः प्रजाः पूर्वं विनेशुरिति नः श्रुतम् ।परस्परं भक्षयन्तो मत्स्या इव जले कृशान् ॥ १७ ॥

Segmented

अराजकाः प्रजाः पूर्वम् विनेशुः इति नः श्रुतम् परस्परम् भक्षयन्तो मत्स्या इव जले कृशान्

Analysis

Word Lemma Parse
अराजकाः अराजक pos=a,g=f,c=1,n=p
प्रजाः प्रजा pos=n,g=f,c=1,n=p
पूर्वम् पूर्वम् pos=i
विनेशुः विनश् pos=v,p=3,n=p,l=lit
इति इति pos=i
नः मद् pos=n,g=,c=6,n=p
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
परस्परम् परस्पर pos=n,g=m,c=2,n=s
भक्षयन्तो भक्षय् pos=va,g=m,c=1,n=p,f=part
मत्स्या मत्स्य pos=n,g=m,c=1,n=p
इव इव pos=i
जले जल pos=n,g=n,c=7,n=s
कृशान् कृश pos=a,g=m,c=2,n=p