Original

राजा चेन्न भवेल्लोके पृथिव्यां दण्डधारकः ।शूले मत्स्यानिवापक्ष्यन्दुर्बलान्बलवत्तराः ॥ १६ ॥

Segmented

राजा चेद् न भवेल् लोके पृथिव्याम् दण्ड-धारकः शूले मत्स्यान् इव अपक्ष्यन् दुर्बलान् बलवत्तराः

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
चेद् चेद् pos=i
pos=i
भवेल् भू pos=v,p=3,n=s,l=vidhilin
लोके लोक pos=n,g=m,c=7,n=s
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
दण्ड दण्ड pos=n,comp=y
धारकः धारक pos=a,g=m,c=1,n=s
शूले शूल pos=n,g=n,c=7,n=s
मत्स्यान् मत्स्य pos=n,g=m,c=2,n=p
इव इव pos=i
अपक्ष्यन् पच् pos=v,p=3,n=p,l=lrn
दुर्बलान् दुर्बल pos=a,g=m,c=2,n=p
बलवत्तराः बलवत्तर pos=a,g=m,c=1,n=p