Original

प्रीयते हि हरन्पापः परवित्तमराजके ।यदास्य उद्धरन्त्यन्ये तदा राजानमिच्छति ॥ १३ ॥

Segmented

प्रीयते हि हरन् पापः पर-वित्तम् अराजके यदा अस्य उद्धरन्ति अन्ये तदा राजानम् इच्छति

Analysis

Word Lemma Parse
प्रीयते प्री pos=v,p=3,n=s,l=lat
हि हि pos=i
हरन् हृ pos=va,g=m,c=1,n=s,f=part
पापः पाप pos=a,g=m,c=1,n=s
पर पर pos=n,comp=y
वित्तम् वित्त pos=n,g=n,c=2,n=s
अराजके अराजक pos=a,g=n,c=7,n=s
यदा यदा pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
उद्धरन्ति उद्धृ pos=v,p=3,n=p,l=lat
अन्ये अन्य pos=n,g=m,c=1,n=p
तदा तदा pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
इच्छति इष् pos=v,p=3,n=s,l=lat