Original

तस्माद्राजैव कर्तव्यः सततं भूतिमिच्छता ।न धनार्थो न दारार्थस्तेषां येषामराजकम् ॥ १२ ॥

Segmented

तस्माद् राजा एव कर्तव्यः सततम् भूतिम् इच्छता न धन-अर्थः न दार-अर्थः तेषाम् येषाम् अराजकम्

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
एव एव pos=i
कर्तव्यः कृ pos=va,g=m,c=1,n=s,f=krtya
सततम् सततम् pos=i
भूतिम् भूति pos=n,g=f,c=2,n=s
इच्छता इष् pos=va,g=m,c=3,n=s,f=part
pos=i
धन धन pos=n,comp=y
अर्थः अर्थ pos=n,g=m,c=1,n=s
pos=i
दार दार pos=n,comp=y
अर्थः अर्थ pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
येषाम् यद् pos=n,g=m,c=6,n=p
अराजकम् अराजक pos=a,g=n,c=1,n=s