Original

युधिष्ठिर उवाच ।चातुराश्रम्य उक्तोऽत्र चातुर्वर्ण्यस्तथैव च ।राष्ट्रस्य यत्कृत्यतमं तन्मे ब्रूहि पितामह ॥ १ ॥

Segmented

युधिष्ठिर उवाच चातुराश्रम्य उक्तो ऽत्र चातुर्वर्ण्यः तथा एव च राष्ट्रस्य यत् कृत्यतमम् तत् मे ब्रूहि पितामह

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
चातुराश्रम्य चातुराश्रम्य pos=a,g=m,c=1,n=s
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
ऽत्र अत्र pos=i
चातुर्वर्ण्यः चातुर्वर्ण्य pos=a,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
राष्ट्रस्य राष्ट्र pos=n,g=n,c=6,n=s
यत् यद् pos=n,g=n,c=1,n=s
कृत्यतमम् कृत्यतम pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=4,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
पितामह पितामह pos=n,g=m,c=8,n=s