Original

भीष्म उवाच ।एतत्ते राजधर्माणां नवनीतं युधिष्ठिर ।बृहस्पतिर्हि भगवान्नान्यं धर्मं प्रशंसति ॥ १ ॥

Segmented

भीष्म उवाच एतत् ते राज-धर्माणाम् नवनीतम् युधिष्ठिर बृहस्पतिः हि भगवान् न अन्यम् धर्मम् प्रशंसति

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एतत् एतद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
राज राजन् pos=n,comp=y
धर्माणाम् धर्म pos=n,g=m,c=6,n=p
नवनीतम् नवनीत pos=n,g=n,c=2,n=s
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s
हि हि pos=i
भगवान् भगवत् pos=a,g=m,c=1,n=s
pos=i
अन्यम् अन्य pos=n,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
प्रशंसति प्रशंस् pos=v,p=3,n=s,l=lat