Original

असमञ्जाः सरय्वां प्राक्पौराणां बालकान्नृप ।न्यमज्जयदतः पित्रा निर्भर्त्स्य स विवासितः ॥ ९ ॥

Segmented

असमञ्जाः सरय्वाम् प्राक् पौराणाम् बालकान् नृप न्यमज्जयद् अतः पित्रा निर्भर्त्स्य स विवासितः

Analysis

Word Lemma Parse
असमञ्जाः असमञ्ज pos=n,g=m,c=1,n=s
सरय्वाम् सरयू pos=n,g=f,c=7,n=s
प्राक् प्राक् pos=i
पौराणाम् पौर pos=n,g=m,c=6,n=p
बालकान् बालक pos=n,g=m,c=2,n=p
नृप नृप pos=n,g=m,c=8,n=s
न्यमज्जयद् निमज्जय् pos=v,p=3,n=s,l=lan
अतः अतस् pos=i
पित्रा पितृ pos=n,g=m,c=3,n=s
निर्भर्त्स्य निर्भर्त्सय् pos=vi
तद् pos=n,g=m,c=1,n=s
विवासितः विवासय् pos=va,g=m,c=1,n=s,f=part