Original

बाहोः पुत्रेण राज्ञा च सगरेणेह धीमता ।असमञ्जाः सुतो ज्येष्ठस्त्यक्तः पौरहितैषिणा ॥ ८ ॥

Segmented

बाहोः पुत्रेण राज्ञा च सगरेण इह धीमता असमञ्जाः सुतो ज्येष्ठः त्यक्तवान् पौर-हित-एषिणा

Analysis

Word Lemma Parse
बाहोः बाहु pos=n,g=m,c=6,n=s
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
राज्ञा राजन् pos=n,g=m,c=3,n=s
pos=i
सगरेण सगर pos=n,g=m,c=3,n=s
इह इह pos=i
धीमता धीमत् pos=a,g=m,c=3,n=s
असमञ्जाः असमञ्ज pos=n,g=m,c=1,n=s
सुतो सुत pos=n,g=m,c=1,n=s
ज्येष्ठः ज्येष्ठ pos=a,g=m,c=1,n=s
त्यक्तवान् त्यज् pos=va,g=m,c=1,n=s,f=part
पौर पौर pos=n,comp=y
हित हित pos=n,comp=y
एषिणा एषिन् pos=a,g=m,c=3,n=s