Original

मरुत्तेन हि राज्ञायं गीतः श्लोकः पुरातनः ।राज्याधिकारे राजेन्द्र बृहस्पतिमतः पुरा ॥ ६ ॥

Segmented

मरुत्तेन हि राज्ञा अयम् गीतः श्लोकः पुरातनः राज्य-अधिकारे राज-इन्द्र बृहस्पतिम् अतस् पुरा

Analysis

Word Lemma Parse
मरुत्तेन मरुत्त pos=n,g=m,c=3,n=s
हि हि pos=i
राज्ञा राजन् pos=n,g=m,c=3,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
गीतः गा pos=va,g=m,c=1,n=s,f=part
श्लोकः श्लोक pos=n,g=m,c=1,n=s
पुरातनः पुरातन pos=a,g=m,c=1,n=s
राज्य राज्य pos=n,comp=y
अधिकारे अधिकार pos=n,g=m,c=7,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
बृहस्पतिम् बृहस्पति pos=n,g=m,c=2,n=s
अतस् अतस् pos=i
पुरा पुरा pos=i