Original

प्राचेतसेन मनुना श्लोकौ चेमावुदाहृतौ ।राजधर्मेषु राजेन्द्र ताविहैकमनाः शृणु ॥ ४३ ॥

Segmented

प्राचेतसेन मनुना श्लोकौ च इमौ उदाहृतौ राज-धर्मेषु राज-इन्द्र तौ इह एकमनाः शृणु

Analysis

Word Lemma Parse
प्राचेतसेन प्राचेतस pos=a,g=m,c=3,n=s
मनुना मनु pos=n,g=m,c=3,n=s
श्लोकौ श्लोक pos=n,g=m,c=1,n=d
pos=i
इमौ इदम् pos=n,g=m,c=1,n=d
उदाहृतौ उदाहृ pos=va,g=m,c=1,n=d,f=part
राज राजन् pos=n,comp=y
धर्मेषु धर्म pos=n,g=m,c=7,n=p
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
तौ तद् pos=n,g=m,c=2,n=d
इह इह pos=i
एकमनाः एकमनस् pos=a,g=m,c=1,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot