Original

तद्राजन्राजसिंहानां नान्यो धर्मः सनातनः ।ऋते रक्षां सुविस्पष्टां रक्षा लोकस्य धारणम् ॥ ४२ ॥

Segmented

तद् राजन् राज-सिंहानाम् न अन्यः धर्मः सनातनः ऋते रक्षाम् सु विस्पष्टाम् रक्षा लोकस्य धारणम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
राज राजन् pos=n,comp=y
सिंहानाम् सिंह pos=n,g=m,c=6,n=p
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
सनातनः सनातन pos=a,g=m,c=1,n=s
ऋते ऋते pos=i
रक्षाम् रक्षा pos=n,g=f,c=2,n=s
सु सु pos=i
विस्पष्टाम् विस्पष्ट pos=a,g=f,c=2,n=s
रक्षा रक्षा pos=n,g=f,c=1,n=s
लोकस्य लोक pos=n,g=m,c=6,n=s
धारणम् धारण pos=n,g=n,c=1,n=s