Original

तदेतन्नरशार्दूल हृदि त्वं कर्तुमर्हसि ।संधेयानपि संधत्स्व विरोध्यांश्च विरोधय ॥ ४ ॥

Segmented

तद् एतत् नर-शार्दूल हृदि त्वम् कर्तुम् अर्हसि संधेयान् अपि संधत्स्व विरोधय् च विरोधय

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
नर नर pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
हृदि हृद् pos=n,g=n,c=7,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
कर्तुम् कृ pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
संधेयान् संधा pos=va,g=m,c=2,n=p,f=krtya
अपि अपि pos=i
संधत्स्व संधा pos=v,p=2,n=s,l=lot
विरोधय् विरोधय् pos=va,g=m,c=2,n=p,f=krtya
pos=i
विरोधय विरोधय् pos=v,p=2,n=s,l=lot