Original

यस्य चारश्च मन्त्रश्च नित्यं चैव कृताकृते ।न ज्ञायते हि रिपुभिः स राजा राज्यमर्हति ॥ ३९ ॥

Segmented

यस्य चारः च मन्त्रः च नित्यम् च एव कृत-अकृते न ज्ञायते हि रिपुभिः स राजा राज्यम् अर्हति

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
चारः चार pos=n,g=m,c=1,n=s
pos=i
मन्त्रः मन्त्र pos=n,g=m,c=1,n=s
pos=i
नित्यम् नित्यम् pos=i
pos=i
एव एव pos=i
कृत कृ pos=va,comp=y,f=part
अकृते अकृत pos=a,g=n,c=7,n=s
pos=i
ज्ञायते ज्ञा pos=v,p=3,n=s,l=lat
हि हि pos=i
रिपुभिः रिपु pos=n,g=m,c=3,n=p
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
अर्हति अर्ह् pos=v,p=3,n=s,l=lat