Original

यः सत्करोति ज्ञानानि नेयः पौरहिते रतः ।सतां धर्मानुगस्त्यागी स राजा राज्यमर्हति ॥ ३८ ॥

Segmented

यः सत्करोति ज्ञानानि नेयः पौर-हिते रतः सताम् धर्म-अनुगः त्यागी स राजा राज्यम् अर्हति

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
सत्करोति सत्कृ pos=v,p=3,n=s,l=lat
ज्ञानानि ज्ञान pos=n,g=n,c=2,n=p
नेयः नी pos=va,g=m,c=1,n=s,f=krtya
पौर पौर pos=n,comp=y
हिते हित pos=n,g=n,c=7,n=s
रतः रम् pos=va,g=m,c=1,n=s,f=part
सताम् सत् pos=a,g=m,c=6,n=p
धर्म धर्म pos=n,comp=y
अनुगः अनुग pos=a,g=m,c=1,n=s
त्यागी त्यागिन् pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
अर्हति अर्ह् pos=v,p=3,n=s,l=lat