Original

न यस्य कूटकपटं न माया न च मत्सरः ।विषये भूमिपालस्य तस्य धर्मः सनातनः ॥ ३७ ॥

Segmented

न यस्य कूट-कपटम् न माया न च मत्सरः विषये भूमिपालस्य तस्य धर्मः सनातनः

Analysis

Word Lemma Parse
pos=i
यस्य यद् pos=n,g=m,c=6,n=s
कूट कूट pos=n,comp=y
कपटम् कपट pos=n,g=n,c=1,n=s
pos=i
माया माया pos=n,g=f,c=1,n=s
pos=i
pos=i
मत्सरः मत्सर pos=n,g=m,c=1,n=s
विषये विषय pos=n,g=m,c=7,n=s
भूमिपालस्य भूमिपाल pos=n,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
सनातनः सनातन pos=a,g=m,c=1,n=s