Original

वश्या नेया विनीताश्च न च संघर्षशीलिनः ।विषये दानरुचयो नरा यस्य स पार्थिवः ॥ ३६ ॥

Segmented

वश्या नेया विनीताः च न च संघर्ष-शीलिन् विषये दान-रुचयः नरा यस्य स पार्थिवः

Analysis

Word Lemma Parse
वश्या वश्य pos=a,g=m,c=1,n=p
नेया नी pos=va,g=m,c=1,n=p,f=krtya
विनीताः विनी pos=va,g=m,c=1,n=p,f=part
pos=i
pos=i
pos=i
संघर्ष संघर्ष pos=n,comp=y
शीलिन् शीलिन् pos=a,g=m,c=1,n=p
विषये विषय pos=n,g=m,c=7,n=s
दान दान pos=n,comp=y
रुचयः रुचि pos=n,g=m,c=1,n=p
नरा नर pos=n,g=m,c=1,n=p
यस्य यद् pos=n,g=m,c=6,n=s
तद् pos=n,g=m,c=1,n=s
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s