Original

पुत्रा इव पितुर्गेहे विषये यस्य मानवाः ।निर्भया विचरिष्यन्ति स राजा राजसत्तमः ॥ ३३ ॥

Segmented

पुत्रा इव पितुः गेहे विषये यस्य मानवाः निर्भया विचरिष्यन्ति स राजा राज-सत्तमः

Analysis

Word Lemma Parse
पुत्रा पुत्र pos=n,g=m,c=1,n=p
इव इव pos=i
पितुः पितृ pos=n,g=m,c=6,n=s
गेहे गेह pos=n,g=n,c=7,n=s
विषये विषय pos=n,g=m,c=7,n=s
यस्य यद् pos=n,g=m,c=6,n=s
मानवाः मानव pos=n,g=m,c=1,n=p
निर्भया निर्भय pos=a,g=m,c=1,n=p
विचरिष्यन्ति विचर् pos=v,p=3,n=p,l=lrt
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s