Original

आरब्धान्येव कार्याणि न पर्यवसितानि च ।यस्य राज्ञः प्रदृश्यन्ते स राजा राजसत्तमः ॥ ३२ ॥

Segmented

आरब्धानि एव कार्याणि न पर्यवसितानि च यस्य राज्ञः प्रदृश्यन्ते स राजा राज-सत्तमः

Analysis

Word Lemma Parse
आरब्धानि आरभ् pos=va,g=n,c=1,n=p,f=part
एव एव pos=i
कार्याणि कार्य pos=n,g=n,c=1,n=p
pos=i
पर्यवसितानि पर्यवसा pos=va,g=n,c=1,n=p,f=part
pos=i
यस्य यद् pos=n,g=m,c=6,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
प्रदृश्यन्ते प्रदृश् pos=v,p=3,n=p,l=lat
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s