Original

प्राज्ञो न्यायगुणोपेतः पररन्ध्रेषु तत्परः ।सुदर्शः सर्ववर्णानां नयापनयवित्तथा ॥ ३० ॥

Segmented

प्राज्ञो न्याय-गुण-उपेतः पर-रन्ध्रेषु तत्परः सु दर्शः सर्व-वर्णानाम् नय-अपनय-विद् तथा

Analysis

Word Lemma Parse
प्राज्ञो प्राज्ञ pos=a,g=m,c=1,n=s
न्याय न्याय pos=n,comp=y
गुण गुण pos=n,comp=y
उपेतः उपे pos=va,g=m,c=1,n=s,f=part
पर पर pos=n,comp=y
रन्ध्रेषु रन्ध्र pos=n,g=n,c=7,n=p
तत्परः तत्पर pos=a,g=m,c=1,n=s
सु सु pos=i
दर्शः दर्श pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
वर्णानाम् वर्ण pos=n,g=m,c=6,n=p
नय नय pos=n,comp=y
अपनय अपनय pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
तथा तथा pos=i