Original

अक्रोधनोऽथाव्यसनी मृदुदण्डो जितेन्द्रियः ।राजा भवति भूतानां विश्वास्यो हिमवानिव ॥ २९ ॥

Segmented

अक्रोधनो अथ अव्यसनी मृदु-दण्डः जित-इन्द्रियः राजा भवति भूतानाम् विश्वास्यो हिमवान् इव

Analysis

Word Lemma Parse
अक्रोधनो अक्रोधन pos=a,g=m,c=1,n=s
अथ अथ pos=i
अव्यसनी अव्यसनिन् pos=a,g=m,c=1,n=s
मृदु मृदु pos=a,comp=y
दण्डः दण्ड pos=n,g=m,c=1,n=s
जित जि pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
भूतानाम् भूत pos=n,g=m,c=6,n=p
विश्वास्यो विश्वस् pos=va,g=m,c=1,n=s,f=krtya
हिमवान् हिमवन्त् pos=n,g=m,c=1,n=s
इव इव pos=i