Original

सर्वातिशङ्की नृपतिर्यश्च सर्वहरो भवेत् ।स क्षिप्रमनृजुर्लुब्धः स्वजनेनैव बाध्यते ॥ २७ ॥

Segmented

सर्व-अतिशङ्की नृपतिः यः च सर्व-हरः भवेत् स क्षिप्रम् अनृजुः लुब्धः स्व-जनेन एव बाध्यते

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
अतिशङ्की अतिशङ्किन् pos=a,g=m,c=1,n=s
नृपतिः नृपति pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
pos=i
सर्व सर्व pos=n,comp=y
हरः हर pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
तद् pos=n,g=m,c=1,n=s
क्षिप्रम् क्षिप्रम् pos=i
अनृजुः अनृजु pos=a,g=m,c=1,n=s
लुब्धः लुभ् pos=va,g=m,c=1,n=s,f=part
स्व स्व pos=a,comp=y
जनेन जन pos=n,g=m,c=3,n=s
एव एव pos=i
बाध्यते बाध् pos=v,p=3,n=s,l=lat