Original

प्रत्यक्षा च परोक्षा च वृत्तिश्चास्य भवेत्सदा ।एवं कृत्वा नरेन्द्रो हि न खेदमिह विन्दति ॥ २६ ॥

Segmented

प्रत्यक्षा च परोक्षा च वृत्तिः च अस्य भवेत् सदा एवम् कृत्वा नरेन्द्रो हि न खेदम् इह विन्दति

Analysis

Word Lemma Parse
प्रत्यक्षा प्रत्यक्ष pos=a,g=f,c=1,n=s
pos=i
परोक्षा परोक्ष pos=a,g=f,c=1,n=s
pos=i
वृत्तिः वृत्ति pos=n,g=f,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
सदा सदा pos=i
एवम् एवम् pos=i
कृत्वा कृ pos=vi
नरेन्द्रो नरेन्द्र pos=n,g=m,c=1,n=s
हि हि pos=i
pos=i
खेदम् खेद pos=n,g=m,c=2,n=s
इह इह pos=i
विन्दति विद् pos=v,p=3,n=s,l=lat