Original

सहायान्सततं कुर्याद्राजा भूतिपुरस्कृतः ।तैस्तुल्यश्च भवेद्भोगैश्छत्रमात्राज्ञयाधिकः ॥ २५ ॥

Segmented

सहायान् सततम् कुर्याद् राजा भूति-पुरस्कृतः तैः तुल्यः च भवेद् भोगैः छत्र-मात्र-आज्ञया अधिकः

Analysis

Word Lemma Parse
सहायान् सहाय pos=n,g=m,c=2,n=p
सततम् सततम् pos=i
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
राजा राजन् pos=n,g=m,c=1,n=s
भूति भूति pos=n,comp=y
पुरस्कृतः पुरस्कृ pos=va,g=m,c=1,n=s,f=part
तैः तद् pos=n,g=m,c=3,n=p
तुल्यः तुल्य pos=a,g=m,c=1,n=s
pos=i
भवेद् भू pos=v,p=3,n=s,l=vidhilin
भोगैः भोग pos=n,g=m,c=3,n=p
छत्र छत्त्र pos=n,comp=y
मात्र मात्र pos=n,comp=y
आज्ञया आज्ञा pos=n,g=f,c=3,n=s
अधिकः अधिक pos=a,g=m,c=1,n=s