Original

विद्याविदो लोकविदः परलोकान्ववेक्षकान् ।धर्मेषु निरतान्साधूनचलानचलानिव ॥ २४ ॥

Segmented

विद्या-विदः लोक-विदः पर-लोक-अन्ववेक्षकान् धर्मेषु निरतान् साधून् अचलान् अचलान् इव

Analysis

Word Lemma Parse
विद्या विद्या pos=n,comp=y
विदः विद् pos=a,g=m,c=2,n=p
लोक लोक pos=n,comp=y
विदः विद् pos=a,g=m,c=2,n=p
पर पर pos=n,comp=y
लोक लोक pos=n,comp=y
अन्ववेक्षकान् अन्ववेक्षक pos=a,g=m,c=2,n=p
धर्मेषु धर्म pos=n,g=m,c=7,n=p
निरतान् निरम् pos=va,g=m,c=2,n=p,f=part
साधून् साधु pos=a,g=m,c=2,n=p
अचलान् अचल pos=a,g=m,c=2,n=p
अचलान् अचल pos=n,g=m,c=2,n=p
इव इव pos=i