Original

शूरान्भक्तानसंहार्यान्कुले जातानरोगिणः ।शिष्टाञ्शिष्टाभिसंबन्धान्मानिनो नावमानिनः ॥ २३ ॥

Segmented

शूरान् भक्तान् असंहार्यान् कुले जातान् अरोगिणः शिष्टाञ् शिष्ट-अभिसम्बन्धान् मानिन् न अवमानिन्

Analysis

Word Lemma Parse
शूरान् शूर pos=n,g=m,c=2,n=p
भक्तान् भक्त pos=a,g=m,c=2,n=p
असंहार्यान् असंहार्य pos=a,g=m,c=2,n=p
कुले कुल pos=n,g=n,c=7,n=s
जातान् जन् pos=va,g=m,c=2,n=p,f=part
अरोगिणः अरोगिन् pos=a,g=m,c=2,n=p
शिष्टाञ् शास् pos=va,g=m,c=2,n=p,f=part
शिष्ट शास् pos=va,comp=y,f=part
अभिसम्बन्धान् अभिसम्बन्ध pos=n,g=m,c=2,n=p
मानिन् मानिन् pos=a,g=m,c=2,n=p
pos=i
अवमानिन् अवमानिन् pos=a,g=m,c=2,n=p