Original

स्वयं प्रहर्तादाता च वश्यात्मा वश्यसाधनः ।काले दाता च भोक्ता च शुद्धाचारस्तथैव च ॥ २२ ॥

Segmented

स्वयम् प्रहर्ता आदाता च वश्य-आत्मा वश्य-साधनः काले दाता च भोक्ता च शुद्ध-आचारः तथा एव च

Analysis

Word Lemma Parse
स्वयम् स्वयम् pos=i
प्रहर्ता प्रहर्तृ pos=n,g=m,c=1,n=s
आदाता आदातृ pos=n,g=m,c=1,n=s
pos=i
वश्य वश्य pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
वश्य वश्य pos=a,comp=y
साधनः साधन pos=n,g=m,c=1,n=s
काले काल pos=n,g=m,c=7,n=s
दाता दातृ pos=a,g=m,c=1,n=s
pos=i
भोक्ता भोक्तृ pos=a,g=m,c=1,n=s
pos=i
शुद्ध शुध् pos=va,comp=y,f=part
आचारः आचार pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i