Original

न चाददीत वित्तानि सतां हस्तात्कदाचन ।असद्भ्यस्तु समादद्यात्सद्भ्यः संप्रतिपादयेत् ॥ २१ ॥

Segmented

न च आददीत वित्तानि सताम् हस्तात् कदाचन असत् तु समादद्यात् सद्भ्यः संप्रतिपादयेत्

Analysis

Word Lemma Parse
pos=i
pos=i
आददीत आदा pos=v,p=3,n=s,l=vidhilin
वित्तानि वित्त pos=n,g=n,c=2,n=p
सताम् सत् pos=a,g=m,c=6,n=p
हस्तात् हस्त pos=n,g=m,c=5,n=s
कदाचन कदाचन pos=i
असत् असत् pos=a,g=m,c=5,n=p
तु तु pos=i
समादद्यात् समादा pos=v,p=3,n=s,l=vidhilin
सद्भ्यः सत् pos=a,g=m,c=4,n=p
संप्रतिपादयेत् संप्रतिपादय् pos=v,p=3,n=s,l=vidhilin