Original

उपासिता च वृद्धानां जिततन्द्रीरलोलुपः ।सतां वृत्ते स्थितमतिः सन्तो ह्याचारदर्शिनः ॥ २० ॥

Segmented

उपासिता च वृद्धानाम् जित-तन्द्रः अलोलुपः सताम् वृत्ते स्थित-मतिः सन्तो हि आचार-दर्शिनः

Analysis

Word Lemma Parse
उपासिता उपासितृ pos=a,g=m,c=1,n=s
pos=i
वृद्धानाम् वृद्ध pos=a,g=m,c=6,n=p
जित जि pos=va,comp=y,f=part
तन्द्रः तन्द्रा pos=n,g=m,c=1,n=s
अलोलुपः अलोलुप pos=a,g=m,c=1,n=s
सताम् सत् pos=a,g=m,c=6,n=p
वृत्ते वृत्त pos=n,g=n,c=7,n=s
स्थित स्था pos=va,comp=y,f=part
मतिः मति pos=n,g=m,c=1,n=s
सन्तो सत् pos=a,g=m,c=1,n=p
हि हि pos=i
आचार आचार pos=n,comp=y
दर्शिनः दर्शिन् pos=a,g=m,c=1,n=p